Declension table of ?saṭanīya

Deva

MasculineSingularDualPlural
Nominativesaṭanīyaḥ saṭanīyau saṭanīyāḥ
Vocativesaṭanīya saṭanīyau saṭanīyāḥ
Accusativesaṭanīyam saṭanīyau saṭanīyān
Instrumentalsaṭanīyena saṭanīyābhyām saṭanīyaiḥ saṭanīyebhiḥ
Dativesaṭanīyāya saṭanīyābhyām saṭanīyebhyaḥ
Ablativesaṭanīyāt saṭanīyābhyām saṭanīyebhyaḥ
Genitivesaṭanīyasya saṭanīyayoḥ saṭanīyānām
Locativesaṭanīye saṭanīyayoḥ saṭanīyeṣu

Compound saṭanīya -

Adverb -saṭanīyam -saṭanīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria