Declension table of ?saṭamāna

Deva

NeuterSingularDualPlural
Nominativesaṭamānam saṭamāne saṭamānāni
Vocativesaṭamāna saṭamāne saṭamānāni
Accusativesaṭamānam saṭamāne saṭamānāni
Instrumentalsaṭamānena saṭamānābhyām saṭamānaiḥ
Dativesaṭamānāya saṭamānābhyām saṭamānebhyaḥ
Ablativesaṭamānāt saṭamānābhyām saṭamānebhyaḥ
Genitivesaṭamānasya saṭamānayoḥ saṭamānānām
Locativesaṭamāne saṭamānayoḥ saṭamāneṣu

Compound saṭamāna -

Adverb -saṭamānam -saṭamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria