सुबन्तावली ?सट

Roma

पुमान्एकद्विबहु
प्रथमासटः सटौ सटाः
सम्बोधनम्सट सटौ सटाः
द्वितीयासटम् सटौ सटान्
तृतीयासटेन सटाभ्याम् सटैः सटेभिः
चतुर्थीसटाय सटाभ्याम् सटेभ्यः
पञ्चमीसटात् सटाभ्याम् सटेभ्यः
षष्ठीसटस्य सटयोः सटानाम्
सप्तमीसटे सटयोः सटेषु

समास सट

अव्यय ॰सटम् ॰सटात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria