सुबन्तावली ?संश्यायितव्य

Roma

पुमान्एकद्विबहु
प्रथमासंश्यायितव्यः संश्यायितव्यौ संश्यायितव्याः
सम्बोधनम्संश्यायितव्य संश्यायितव्यौ संश्यायितव्याः
द्वितीयासंश्यायितव्यम् संश्यायितव्यौ संश्यायितव्यान्
तृतीयासंश्यायितव्येन संश्यायितव्याभ्याम् संश्यायितव्यैः संश्यायितव्येभिः
चतुर्थीसंश्यायितव्याय संश्यायितव्याभ्याम् संश्यायितव्येभ्यः
पञ्चमीसंश्यायितव्यात् संश्यायितव्याभ्याम् संश्यायितव्येभ्यः
षष्ठीसंश्यायितव्यस्य संश्यायितव्ययोः संश्यायितव्यानाम्
सप्तमीसंश्यायितव्ये संश्यायितव्ययोः संश्यायितव्येषु

समास संश्यायितव्य

अव्यय ॰संश्यायितव्यम् ॰संश्यायितव्यात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria