सुबन्तावली ?संश्यायिष्यन्ती

Roma

स्त्रीएकद्विबहु
प्रथमासंश्यायिष्यन्ती संश्यायिष्यन्त्यौ संश्यायिष्यन्त्यः
सम्बोधनम्संश्यायिष्यन्ति संश्यायिष्यन्त्यौ संश्यायिष्यन्त्यः
द्वितीयासंश्यायिष्यन्तीम् संश्यायिष्यन्त्यौ संश्यायिष्यन्तीः
तृतीयासंश्यायिष्यन्त्या संश्यायिष्यन्तीभ्याम् संश्यायिष्यन्तीभिः
चतुर्थीसंश्यायिष्यन्त्यै संश्यायिष्यन्तीभ्याम् संश्यायिष्यन्तीभ्यः
पञ्चमीसंश्यायिष्यन्त्याः संश्यायिष्यन्तीभ्याम् संश्यायिष्यन्तीभ्यः
षष्ठीसंश्यायिष्यन्त्याः संश्यायिष्यन्त्योः संश्यायिष्यन्तीनाम्
सप्तमीसंश्यायिष्यन्त्याम् संश्यायिष्यन्त्योः संश्यायिष्यन्तीषु

समास संश्यायिष्यन्ति संश्यायिष्यन्ती

अव्यय ॰संश्यायिष्यन्ति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria