Declension table of ?saṃśvāyinī

Deva

FeminineSingularDualPlural
Nominativesaṃśvāyinī saṃśvāyinyau saṃśvāyinyaḥ
Vocativesaṃśvāyini saṃśvāyinyau saṃśvāyinyaḥ
Accusativesaṃśvāyinīm saṃśvāyinyau saṃśvāyinīḥ
Instrumentalsaṃśvāyinyā saṃśvāyinībhyām saṃśvāyinībhiḥ
Dativesaṃśvāyinyai saṃśvāyinībhyām saṃśvāyinībhyaḥ
Ablativesaṃśvāyinyāḥ saṃśvāyinībhyām saṃśvāyinībhyaḥ
Genitivesaṃśvāyinyāḥ saṃśvāyinyoḥ saṃśvāyinīnām
Locativesaṃśvāyinyām saṃśvāyinyoḥ saṃśvāyinīṣu

Compound saṃśvāyini - saṃśvāyinī -

Adverb -saṃśvāyini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria