Declension table of ?saṃśūnā

Deva

FeminineSingularDualPlural
Nominativesaṃśūnā saṃśūne saṃśūnāḥ
Vocativesaṃśūne saṃśūne saṃśūnāḥ
Accusativesaṃśūnām saṃśūne saṃśūnāḥ
Instrumentalsaṃśūnayā saṃśūnābhyām saṃśūnābhiḥ
Dativesaṃśūnāyai saṃśūnābhyām saṃśūnābhyaḥ
Ablativesaṃśūnāyāḥ saṃśūnābhyām saṃśūnābhyaḥ
Genitivesaṃśūnāyāḥ saṃśūnayoḥ saṃśūnānām
Locativesaṃśūnāyām saṃśūnayoḥ saṃśūnāsu

Adverb -saṃśūnam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria