सुबन्तावली ?संशुद्धकिल्बिष

Roma

पुमान्एकद्विबहु
प्रथमासंशुद्धकिल्बिषः संशुद्धकिल्बिषौ संशुद्धकिल्बिषाः
सम्बोधनम्संशुद्धकिल्बिष संशुद्धकिल्बिषौ संशुद्धकिल्बिषाः
द्वितीयासंशुद्धकिल्बिषम् संशुद्धकिल्बिषौ संशुद्धकिल्बिषान्
तृतीयासंशुद्धकिल्बिषेण संशुद्धकिल्बिषाभ्याम् संशुद्धकिल्बिषैः संशुद्धकिल्बिषेभिः
चतुर्थीसंशुद्धकिल्बिषाय संशुद्धकिल्बिषाभ्याम् संशुद्धकिल्बिषेभ्यः
पञ्चमीसंशुद्धकिल्बिषात् संशुद्धकिल्बिषाभ्याम् संशुद्धकिल्बिषेभ्यः
षष्ठीसंशुद्धकिल्बिषस्य संशुद्धकिल्बिषयोः संशुद्धकिल्बिषाणाम्
सप्तमीसंशुद्धकिल्बिषे संशुद्धकिल्बिषयोः संशुद्धकिल्बिषेषु

समास संशुद्धकिल्बिष

अव्यय ॰संशुद्धकिल्बिषम् ॰संशुद्धकिल्बिषात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria