Declension table of saṃśuddha

Deva

MasculineSingularDualPlural
Nominativesaṃśuddhaḥ saṃśuddhau saṃśuddhāḥ
Vocativesaṃśuddha saṃśuddhau saṃśuddhāḥ
Accusativesaṃśuddham saṃśuddhau saṃśuddhān
Instrumentalsaṃśuddhena saṃśuddhābhyām saṃśuddhaiḥ saṃśuddhebhiḥ
Dativesaṃśuddhāya saṃśuddhābhyām saṃśuddhebhyaḥ
Ablativesaṃśuddhāt saṃśuddhābhyām saṃśuddhebhyaḥ
Genitivesaṃśuddhasya saṃśuddhayoḥ saṃśuddhānām
Locativesaṃśuddhe saṃśuddhayoḥ saṃśuddheṣu

Compound saṃśuddha -

Adverb -saṃśuddham -saṃśuddhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria