Declension table of ?saṃśuṣkamāṃsatvaksnāyu

Deva

MasculineSingularDualPlural
Nominativesaṃśuṣkamāṃsatvaksnāyuḥ saṃśuṣkamāṃsatvaksnāyū saṃśuṣkamāṃsatvaksnāyavaḥ
Vocativesaṃśuṣkamāṃsatvaksnāyo saṃśuṣkamāṃsatvaksnāyū saṃśuṣkamāṃsatvaksnāyavaḥ
Accusativesaṃśuṣkamāṃsatvaksnāyum saṃśuṣkamāṃsatvaksnāyū saṃśuṣkamāṃsatvaksnāyūn
Instrumentalsaṃśuṣkamāṃsatvaksnāyunā saṃśuṣkamāṃsatvaksnāyubhyām saṃśuṣkamāṃsatvaksnāyubhiḥ
Dativesaṃśuṣkamāṃsatvaksnāyave saṃśuṣkamāṃsatvaksnāyubhyām saṃśuṣkamāṃsatvaksnāyubhyaḥ
Ablativesaṃśuṣkamāṃsatvaksnāyoḥ saṃśuṣkamāṃsatvaksnāyubhyām saṃśuṣkamāṃsatvaksnāyubhyaḥ
Genitivesaṃśuṣkamāṃsatvaksnāyoḥ saṃśuṣkamāṃsatvaksnāyvoḥ saṃśuṣkamāṃsatvaksnāyūnām
Locativesaṃśuṣkamāṃsatvaksnāyau saṃśuṣkamāṃsatvaksnāyvoḥ saṃśuṣkamāṃsatvaksnāyuṣu

Compound saṃśuṣkamāṃsatvaksnāyu -

Adverb -saṃśuṣkamāṃsatvaksnāyu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria