Declension table of ?saṃśuṣkāsya

Deva

NeuterSingularDualPlural
Nominativesaṃśuṣkāsyam saṃśuṣkāsye saṃśuṣkāsyāni
Vocativesaṃśuṣkāsya saṃśuṣkāsye saṃśuṣkāsyāni
Accusativesaṃśuṣkāsyam saṃśuṣkāsye saṃśuṣkāsyāni
Instrumentalsaṃśuṣkāsyena saṃśuṣkāsyābhyām saṃśuṣkāsyaiḥ
Dativesaṃśuṣkāsyāya saṃśuṣkāsyābhyām saṃśuṣkāsyebhyaḥ
Ablativesaṃśuṣkāsyāt saṃśuṣkāsyābhyām saṃśuṣkāsyebhyaḥ
Genitivesaṃśuṣkāsyasya saṃśuṣkāsyayoḥ saṃśuṣkāsyānām
Locativesaṃśuṣkāsye saṃśuṣkāsyayoḥ saṃśuṣkāsyeṣu

Compound saṃśuṣkāsya -

Adverb -saṃśuṣkāsyam -saṃśuṣkāsyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria