Declension table of ?saṃśuṣka

Deva

NeuterSingularDualPlural
Nominativesaṃśuṣkam saṃśuṣke saṃśuṣkāṇi
Vocativesaṃśuṣka saṃśuṣke saṃśuṣkāṇi
Accusativesaṃśuṣkam saṃśuṣke saṃśuṣkāṇi
Instrumentalsaṃśuṣkeṇa saṃśuṣkābhyām saṃśuṣkaiḥ
Dativesaṃśuṣkāya saṃśuṣkābhyām saṃśuṣkebhyaḥ
Ablativesaṃśuṣkāt saṃśuṣkābhyām saṃśuṣkebhyaḥ
Genitivesaṃśuṣkasya saṃśuṣkayoḥ saṃśuṣkāṇām
Locativesaṃśuṣke saṃśuṣkayoḥ saṃśuṣkeṣu

Compound saṃśuṣka -

Adverb -saṃśuṣkam -saṃśuṣkāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria