Declension table of saṃśrita

Deva

NeuterSingularDualPlural
Nominativesaṃśritam saṃśrite saṃśritāni
Vocativesaṃśrita saṃśrite saṃśritāni
Accusativesaṃśritam saṃśrite saṃśritāni
Instrumentalsaṃśritena saṃśritābhyām saṃśritaiḥ
Dativesaṃśritāya saṃśritābhyām saṃśritebhyaḥ
Ablativesaṃśritāt saṃśritābhyām saṃśritebhyaḥ
Genitivesaṃśritasya saṃśritayoḥ saṃśritānām
Locativesaṃśrite saṃśritayoḥ saṃśriteṣu

Compound saṃśrita -

Adverb -saṃśritam -saṃśritāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria