Declension table of saṃśrita

Deva

MasculineSingularDualPlural
Nominativesaṃśritaḥ saṃśritau saṃśritāḥ
Vocativesaṃśrita saṃśritau saṃśritāḥ
Accusativesaṃśritam saṃśritau saṃśritān
Instrumentalsaṃśritena saṃśritābhyām saṃśritaiḥ saṃśritebhiḥ
Dativesaṃśritāya saṃśritābhyām saṃśritebhyaḥ
Ablativesaṃśritāt saṃśritābhyām saṃśritebhyaḥ
Genitivesaṃśritasya saṃśritayoḥ saṃśritānām
Locativesaṃśrite saṃśritayoḥ saṃśriteṣu

Compound saṃśrita -

Adverb -saṃśritam -saṃśritāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria