Declension table of ?saṃśrayakāritā

Deva

FeminineSingularDualPlural
Nominativesaṃśrayakāritā saṃśrayakārite saṃśrayakāritāḥ
Vocativesaṃśrayakārite saṃśrayakārite saṃśrayakāritāḥ
Accusativesaṃśrayakāritām saṃśrayakārite saṃśrayakāritāḥ
Instrumentalsaṃśrayakāritayā saṃśrayakāritābhyām saṃśrayakāritābhiḥ
Dativesaṃśrayakāritāyai saṃśrayakāritābhyām saṃśrayakāritābhyaḥ
Ablativesaṃśrayakāritāyāḥ saṃśrayakāritābhyām saṃśrayakāritābhyaḥ
Genitivesaṃśrayakāritāyāḥ saṃśrayakāritayoḥ saṃśrayakāritānām
Locativesaṃśrayakāritāyām saṃśrayakāritayoḥ saṃśrayakāritāsu

Adverb -saṃśrayakāritam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria