Declension table of ?saṃśrayaṇīya

Deva

MasculineSingularDualPlural
Nominativesaṃśrayaṇīyaḥ saṃśrayaṇīyau saṃśrayaṇīyāḥ
Vocativesaṃśrayaṇīya saṃśrayaṇīyau saṃśrayaṇīyāḥ
Accusativesaṃśrayaṇīyam saṃśrayaṇīyau saṃśrayaṇīyān
Instrumentalsaṃśrayaṇīyena saṃśrayaṇīyābhyām saṃśrayaṇīyaiḥ saṃśrayaṇīyebhiḥ
Dativesaṃśrayaṇīyāya saṃśrayaṇīyābhyām saṃśrayaṇīyebhyaḥ
Ablativesaṃśrayaṇīyāt saṃśrayaṇīyābhyām saṃśrayaṇīyebhyaḥ
Genitivesaṃśrayaṇīyasya saṃśrayaṇīyayoḥ saṃśrayaṇīyānām
Locativesaṃśrayaṇīye saṃśrayaṇīyayoḥ saṃśrayaṇīyeṣu

Compound saṃśrayaṇīya -

Adverb -saṃśrayaṇīyam -saṃśrayaṇīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria