Declension table of ?saṃśrayaṇa

Deva

NeuterSingularDualPlural
Nominativesaṃśrayaṇam saṃśrayaṇe saṃśrayaṇāni
Vocativesaṃśrayaṇa saṃśrayaṇe saṃśrayaṇāni
Accusativesaṃśrayaṇam saṃśrayaṇe saṃśrayaṇāni
Instrumentalsaṃśrayaṇena saṃśrayaṇābhyām saṃśrayaṇaiḥ
Dativesaṃśrayaṇāya saṃśrayaṇābhyām saṃśrayaṇebhyaḥ
Ablativesaṃśrayaṇāt saṃśrayaṇābhyām saṃśrayaṇebhyaḥ
Genitivesaṃśrayaṇasya saṃśrayaṇayoḥ saṃśrayaṇānām
Locativesaṃśrayaṇe saṃśrayaṇayoḥ saṃśrayaṇeṣu

Compound saṃśrayaṇa -

Adverb -saṃśrayaṇam -saṃśrayaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria