Declension table of ?saṃśrava

Deva

MasculineSingularDualPlural
Nominativesaṃśravaḥ saṃśravau saṃśravāḥ
Vocativesaṃśrava saṃśravau saṃśravāḥ
Accusativesaṃśravam saṃśravau saṃśravān
Instrumentalsaṃśraveṇa saṃśravābhyām saṃśravaiḥ saṃśravebhiḥ
Dativesaṃśravāya saṃśravābhyām saṃśravebhyaḥ
Ablativesaṃśravāt saṃśravābhyām saṃśravebhyaḥ
Genitivesaṃśravasya saṃśravayoḥ saṃśravāṇām
Locativesaṃśrave saṃśravayoḥ saṃśraveṣu

Compound saṃśrava -

Adverb -saṃśravam -saṃśravāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria