Declension table of ?saṃśrāvya

Deva

NeuterSingularDualPlural
Nominativesaṃśrāvyam saṃśrāvye saṃśrāvyāṇi
Vocativesaṃśrāvya saṃśrāvye saṃśrāvyāṇi
Accusativesaṃśrāvyam saṃśrāvye saṃśrāvyāṇi
Instrumentalsaṃśrāvyeṇa saṃśrāvyābhyām saṃśrāvyaiḥ
Dativesaṃśrāvyāya saṃśrāvyābhyām saṃśrāvyebhyaḥ
Ablativesaṃśrāvyāt saṃśrāvyābhyām saṃśrāvyebhyaḥ
Genitivesaṃśrāvyasya saṃśrāvyayoḥ saṃśrāvyāṇām
Locativesaṃśrāvye saṃśrāvyayoḥ saṃśrāvyeṣu

Compound saṃśrāvya -

Adverb -saṃśrāvyam -saṃśrāvyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria