Declension table of ?saṃśrāvya

Deva

MasculineSingularDualPlural
Nominativesaṃśrāvyaḥ saṃśrāvyau saṃśrāvyāḥ
Vocativesaṃśrāvya saṃśrāvyau saṃśrāvyāḥ
Accusativesaṃśrāvyam saṃśrāvyau saṃśrāvyān
Instrumentalsaṃśrāvyeṇa saṃśrāvyābhyām saṃśrāvyaiḥ saṃśrāvyebhiḥ
Dativesaṃśrāvyāya saṃśrāvyābhyām saṃśrāvyebhyaḥ
Ablativesaṃśrāvyāt saṃśrāvyābhyām saṃśrāvyebhyaḥ
Genitivesaṃśrāvyasya saṃśrāvyayoḥ saṃśrāvyāṇām
Locativesaṃśrāvye saṃśrāvyayoḥ saṃśrāvyeṣu

Compound saṃśrāvya -

Adverb -saṃśrāvyam -saṃśrāvyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria