Declension table of ?saṃśrāvitā

Deva

FeminineSingularDualPlural
Nominativesaṃśrāvitā saṃśrāvite saṃśrāvitāḥ
Vocativesaṃśrāvite saṃśrāvite saṃśrāvitāḥ
Accusativesaṃśrāvitām saṃśrāvite saṃśrāvitāḥ
Instrumentalsaṃśrāvitayā saṃśrāvitābhyām saṃśrāvitābhiḥ
Dativesaṃśrāvitāyai saṃśrāvitābhyām saṃśrāvitābhyaḥ
Ablativesaṃśrāvitāyāḥ saṃśrāvitābhyām saṃśrāvitābhyaḥ
Genitivesaṃśrāvitāyāḥ saṃśrāvitayoḥ saṃśrāvitānām
Locativesaṃśrāvitāyām saṃśrāvitayoḥ saṃśrāvitāsu

Adverb -saṃśrāvitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria