Declension table of ?saṃśrāvayitṛ

Deva

MasculineSingularDualPlural
Nominativesaṃśrāvayitā saṃśrāvayitārau saṃśrāvayitāraḥ
Vocativesaṃśrāvayitaḥ saṃśrāvayitārau saṃśrāvayitāraḥ
Accusativesaṃśrāvayitāram saṃśrāvayitārau saṃśrāvayitṝn
Instrumentalsaṃśrāvayitrā saṃśrāvayitṛbhyām saṃśrāvayitṛbhiḥ
Dativesaṃśrāvayitre saṃśrāvayitṛbhyām saṃśrāvayitṛbhyaḥ
Ablativesaṃśrāvayituḥ saṃśrāvayitṛbhyām saṃśrāvayitṛbhyaḥ
Genitivesaṃśrāvayituḥ saṃśrāvayitroḥ saṃśrāvayitṝṇām
Locativesaṃśrāvayitari saṃśrāvayitroḥ saṃśrāvayitṛṣu

Compound saṃśrāvayitṛ -

Adverb -saṃśrāvayitṛ

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria