Declension table of ?saṃśodhitā

Deva

FeminineSingularDualPlural
Nominativesaṃśodhitā saṃśodhite saṃśodhitāḥ
Vocativesaṃśodhite saṃśodhite saṃśodhitāḥ
Accusativesaṃśodhitām saṃśodhite saṃśodhitāḥ
Instrumentalsaṃśodhitayā saṃśodhitābhyām saṃśodhitābhiḥ
Dativesaṃśodhitāyai saṃśodhitābhyām saṃśodhitābhyaḥ
Ablativesaṃśodhitāyāḥ saṃśodhitābhyām saṃśodhitābhyaḥ
Genitivesaṃśodhitāyāḥ saṃśodhitayoḥ saṃśodhitānām
Locativesaṃśodhitāyām saṃśodhitayoḥ saṃśodhitāsu

Adverb -saṃśodhitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria