Declension table of ?saṃśoṣin

Deva

NeuterSingularDualPlural
Nominativesaṃśoṣi saṃśoṣiṇī saṃśoṣīṇi
Vocativesaṃśoṣin saṃśoṣi saṃśoṣiṇī saṃśoṣīṇi
Accusativesaṃśoṣi saṃśoṣiṇī saṃśoṣīṇi
Instrumentalsaṃśoṣiṇā saṃśoṣibhyām saṃśoṣibhiḥ
Dativesaṃśoṣiṇe saṃśoṣibhyām saṃśoṣibhyaḥ
Ablativesaṃśoṣiṇaḥ saṃśoṣibhyām saṃśoṣibhyaḥ
Genitivesaṃśoṣiṇaḥ saṃśoṣiṇoḥ saṃśoṣiṇām
Locativesaṃśoṣiṇi saṃśoṣiṇoḥ saṃśoṣiṣu

Compound saṃśoṣi -

Adverb -saṃśoṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria