Declension table of ?saṃśoṣaṇā

Deva

FeminineSingularDualPlural
Nominativesaṃśoṣaṇā saṃśoṣaṇe saṃśoṣaṇāḥ
Vocativesaṃśoṣaṇe saṃśoṣaṇe saṃśoṣaṇāḥ
Accusativesaṃśoṣaṇām saṃśoṣaṇe saṃśoṣaṇāḥ
Instrumentalsaṃśoṣaṇayā saṃśoṣaṇābhyām saṃśoṣaṇābhiḥ
Dativesaṃśoṣaṇāyai saṃśoṣaṇābhyām saṃśoṣaṇābhyaḥ
Ablativesaṃśoṣaṇāyāḥ saṃśoṣaṇābhyām saṃśoṣaṇābhyaḥ
Genitivesaṃśoṣaṇāyāḥ saṃśoṣaṇayoḥ saṃśoṣaṇānām
Locativesaṃśoṣaṇāyām saṃśoṣaṇayoḥ saṃśoṣaṇāsu

Adverb -saṃśoṣaṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria