Declension table of ?saṃśoṣaṇa

Deva

NeuterSingularDualPlural
Nominativesaṃśoṣaṇam saṃśoṣaṇe saṃśoṣaṇāni
Vocativesaṃśoṣaṇa saṃśoṣaṇe saṃśoṣaṇāni
Accusativesaṃśoṣaṇam saṃśoṣaṇe saṃśoṣaṇāni
Instrumentalsaṃśoṣaṇena saṃśoṣaṇābhyām saṃśoṣaṇaiḥ
Dativesaṃśoṣaṇāya saṃśoṣaṇābhyām saṃśoṣaṇebhyaḥ
Ablativesaṃśoṣaṇāt saṃśoṣaṇābhyām saṃśoṣaṇebhyaḥ
Genitivesaṃśoṣaṇasya saṃśoṣaṇayoḥ saṃśoṣaṇānām
Locativesaṃśoṣaṇe saṃśoṣaṇayoḥ saṃśoṣaṇeṣu

Compound saṃśoṣaṇa -

Adverb -saṃśoṣaṇam -saṃśoṣaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria