Declension table of ?saṃśliṣṭaśarīrakārin

Deva

MasculineSingularDualPlural
Nominativesaṃśliṣṭaśarīrakārī saṃśliṣṭaśarīrakāriṇau saṃśliṣṭaśarīrakāriṇaḥ
Vocativesaṃśliṣṭaśarīrakārin saṃśliṣṭaśarīrakāriṇau saṃśliṣṭaśarīrakāriṇaḥ
Accusativesaṃśliṣṭaśarīrakāriṇam saṃśliṣṭaśarīrakāriṇau saṃśliṣṭaśarīrakāriṇaḥ
Instrumentalsaṃśliṣṭaśarīrakāriṇā saṃśliṣṭaśarīrakāribhyām saṃśliṣṭaśarīrakāribhiḥ
Dativesaṃśliṣṭaśarīrakāriṇe saṃśliṣṭaśarīrakāribhyām saṃśliṣṭaśarīrakāribhyaḥ
Ablativesaṃśliṣṭaśarīrakāriṇaḥ saṃśliṣṭaśarīrakāribhyām saṃśliṣṭaśarīrakāribhyaḥ
Genitivesaṃśliṣṭaśarīrakāriṇaḥ saṃśliṣṭaśarīrakāriṇoḥ saṃśliṣṭaśarīrakāriṇām
Locativesaṃśliṣṭaśarīrakāriṇi saṃśliṣṭaśarīrakāriṇoḥ saṃśliṣṭaśarīrakāriṣu

Compound saṃśliṣṭaśarīrakāri -

Adverb -saṃśliṣṭaśarīrakāri

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria