Declension table of ?saṃśleṣiṇī

Deva

FeminineSingularDualPlural
Nominativesaṃśleṣiṇī saṃśleṣiṇyau saṃśleṣiṇyaḥ
Vocativesaṃśleṣiṇi saṃśleṣiṇyau saṃśleṣiṇyaḥ
Accusativesaṃśleṣiṇīm saṃśleṣiṇyau saṃśleṣiṇīḥ
Instrumentalsaṃśleṣiṇyā saṃśleṣiṇībhyām saṃśleṣiṇībhiḥ
Dativesaṃśleṣiṇyai saṃśleṣiṇībhyām saṃśleṣiṇībhyaḥ
Ablativesaṃśleṣiṇyāḥ saṃśleṣiṇībhyām saṃśleṣiṇībhyaḥ
Genitivesaṃśleṣiṇyāḥ saṃśleṣiṇyoḥ saṃśleṣiṇīnām
Locativesaṃśleṣiṇyām saṃśleṣiṇyoḥ saṃśleṣiṇīṣu

Compound saṃśleṣiṇi - saṃśleṣiṇī -

Adverb -saṃśleṣiṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria