Declension table of ?saṃśleṣaṇa

Deva

MasculineSingularDualPlural
Nominativesaṃśleṣaṇaḥ saṃśleṣaṇau saṃśleṣaṇāḥ
Vocativesaṃśleṣaṇa saṃśleṣaṇau saṃśleṣaṇāḥ
Accusativesaṃśleṣaṇam saṃśleṣaṇau saṃśleṣaṇān
Instrumentalsaṃśleṣaṇena saṃśleṣaṇābhyām saṃśleṣaṇaiḥ saṃśleṣaṇebhiḥ
Dativesaṃśleṣaṇāya saṃśleṣaṇābhyām saṃśleṣaṇebhyaḥ
Ablativesaṃśleṣaṇāt saṃśleṣaṇābhyām saṃśleṣaṇebhyaḥ
Genitivesaṃśleṣaṇasya saṃśleṣaṇayoḥ saṃśleṣaṇānām
Locativesaṃśleṣaṇe saṃśleṣaṇayoḥ saṃśleṣaṇeṣu

Compound saṃśleṣaṇa -

Adverb -saṃśleṣaṇam -saṃśleṣaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria