Declension table of ?saṃśiśrīṣu

Deva

MasculineSingularDualPlural
Nominativesaṃśiśrīṣuḥ saṃśiśrīṣū saṃśiśrīṣavaḥ
Vocativesaṃśiśrīṣo saṃśiśrīṣū saṃśiśrīṣavaḥ
Accusativesaṃśiśrīṣum saṃśiśrīṣū saṃśiśrīṣūn
Instrumentalsaṃśiśrīṣuṇā saṃśiśrīṣubhyām saṃśiśrīṣubhiḥ
Dativesaṃśiśrīṣave saṃśiśrīṣubhyām saṃśiśrīṣubhyaḥ
Ablativesaṃśiśrīṣoḥ saṃśiśrīṣubhyām saṃśiśrīṣubhyaḥ
Genitivesaṃśiśrīṣoḥ saṃśiśrīṣvoḥ saṃśiśrīṣūṇām
Locativesaṃśiśrīṣau saṃśiśrīṣvoḥ saṃśiśrīṣuṣu

Compound saṃśiśrīṣu -

Adverb -saṃśiśrīṣu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria