Declension table of saṃśitavrata

Deva

MasculineSingularDualPlural
Nominativesaṃśitavrataḥ saṃśitavratau saṃśitavratāḥ
Vocativesaṃśitavrata saṃśitavratau saṃśitavratāḥ
Accusativesaṃśitavratam saṃśitavratau saṃśitavratān
Instrumentalsaṃśitavratena saṃśitavratābhyām saṃśitavrataiḥ saṃśitavratebhiḥ
Dativesaṃśitavratāya saṃśitavratābhyām saṃśitavratebhyaḥ
Ablativesaṃśitavratāt saṃśitavratābhyām saṃśitavratebhyaḥ
Genitivesaṃśitavratasya saṃśitavratayoḥ saṃśitavratānām
Locativesaṃśitavrate saṃśitavratayoḥ saṃśitavrateṣu

Compound saṃśitavrata -

Adverb -saṃśitavratam -saṃśitavratāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria