Declension table of ?saṃśitā

Deva

FeminineSingularDualPlural
Nominativesaṃśitā saṃśite saṃśitāḥ
Vocativesaṃśite saṃśite saṃśitāḥ
Accusativesaṃśitām saṃśite saṃśitāḥ
Instrumentalsaṃśitayā saṃśitābhyām saṃśitābhiḥ
Dativesaṃśitāyai saṃśitābhyām saṃśitābhyaḥ
Ablativesaṃśitāyāḥ saṃśitābhyām saṃśitābhyaḥ
Genitivesaṃśitāyāḥ saṃśitayoḥ saṃśitānām
Locativesaṃśitāyām saṃśitayoḥ saṃśitāsu

Adverb -saṃśitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria