Declension table of saṃśita

Deva

MasculineSingularDualPlural
Nominativesaṃśitaḥ saṃśitau saṃśitāḥ
Vocativesaṃśita saṃśitau saṃśitāḥ
Accusativesaṃśitam saṃśitau saṃśitān
Instrumentalsaṃśitena saṃśitābhyām saṃśitaiḥ saṃśitebhiḥ
Dativesaṃśitāya saṃśitābhyām saṃśitebhyaḥ
Ablativesaṃśitāt saṃśitābhyām saṃśitebhyaḥ
Genitivesaṃśitasya saṃśitayoḥ saṃśitānām
Locativesaṃśite saṃśitayoḥ saṃśiteṣu

Compound saṃśita -

Adverb -saṃśitam -saṃśitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria