Declension table of ?saṃśayocchedinī

Deva

FeminineSingularDualPlural
Nominativesaṃśayocchedinī saṃśayocchedinyau saṃśayocchedinyaḥ
Vocativesaṃśayocchedini saṃśayocchedinyau saṃśayocchedinyaḥ
Accusativesaṃśayocchedinīm saṃśayocchedinyau saṃśayocchedinīḥ
Instrumentalsaṃśayocchedinyā saṃśayocchedinībhyām saṃśayocchedinībhiḥ
Dativesaṃśayocchedinyai saṃśayocchedinībhyām saṃśayocchedinībhyaḥ
Ablativesaṃśayocchedinyāḥ saṃśayocchedinībhyām saṃśayocchedinībhyaḥ
Genitivesaṃśayocchedinyāḥ saṃśayocchedinyoḥ saṃśayocchedinīnām
Locativesaṃśayocchedinyām saṃśayocchedinyoḥ saṃśayocchedinīṣu

Compound saṃśayocchedini - saṃśayocchedinī -

Adverb -saṃśayocchedini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria