Declension table of saṃśayocchedin

Deva

MasculineSingularDualPlural
Nominativesaṃśayocchedī saṃśayocchedinau saṃśayocchedinaḥ
Vocativesaṃśayocchedin saṃśayocchedinau saṃśayocchedinaḥ
Accusativesaṃśayocchedinam saṃśayocchedinau saṃśayocchedinaḥ
Instrumentalsaṃśayocchedinā saṃśayocchedibhyām saṃśayocchedibhiḥ
Dativesaṃśayocchedine saṃśayocchedibhyām saṃśayocchedibhyaḥ
Ablativesaṃśayocchedinaḥ saṃśayocchedibhyām saṃśayocchedibhyaḥ
Genitivesaṃśayocchedinaḥ saṃśayocchedinoḥ saṃśayocchedinām
Locativesaṃśayocchedini saṃśayocchedinoḥ saṃśayocchediṣu

Compound saṃśayocchedi -

Adverb -saṃśayocchedi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria