Declension table of saṃśayita

Deva

NeuterSingularDualPlural
Nominativesaṃśayitam saṃśayite saṃśayitāni
Vocativesaṃśayita saṃśayite saṃśayitāni
Accusativesaṃśayitam saṃśayite saṃśayitāni
Instrumentalsaṃśayitena saṃśayitābhyām saṃśayitaiḥ
Dativesaṃśayitāya saṃśayitābhyām saṃśayitebhyaḥ
Ablativesaṃśayitāt saṃśayitābhyām saṃśayitebhyaḥ
Genitivesaṃśayitasya saṃśayitayoḥ saṃśayitānām
Locativesaṃśayite saṃśayitayoḥ saṃśayiteṣu

Compound saṃśayita -

Adverb -saṃśayitam -saṃśayitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria