Declension table of saṃśakti

Deva

FeminineSingularDualPlural
Nominativesaṃśaktiḥ saṃśaktī saṃśaktayaḥ
Vocativesaṃśakte saṃśaktī saṃśaktayaḥ
Accusativesaṃśaktim saṃśaktī saṃśaktīḥ
Instrumentalsaṃśaktyā saṃśaktibhyām saṃśaktibhiḥ
Dativesaṃśaktyai saṃśaktaye saṃśaktibhyām saṃśaktibhyaḥ
Ablativesaṃśaktyāḥ saṃśakteḥ saṃśaktibhyām saṃśaktibhyaḥ
Genitivesaṃśaktyāḥ saṃśakteḥ saṃśaktyoḥ saṃśaktīnām
Locativesaṃśaktyām saṃśaktau saṃśaktyoḥ saṃśaktiṣu

Compound saṃśakti -

Adverb -saṃśakti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria