Declension table of ?saṃśārukā

Deva

FeminineSingularDualPlural
Nominativesaṃśārukā saṃśāruke saṃśārukāḥ
Vocativesaṃśāruke saṃśāruke saṃśārukāḥ
Accusativesaṃśārukām saṃśāruke saṃśārukāḥ
Instrumentalsaṃśārukayā saṃśārukābhyām saṃśārukābhiḥ
Dativesaṃśārukāyai saṃśārukābhyām saṃśārukābhyaḥ
Ablativesaṃśārukāyāḥ saṃśārukābhyām saṃśārukābhyaḥ
Genitivesaṃśārukāyāḥ saṃśārukayoḥ saṃśārukāṇām
Locativesaṃśārukāyām saṃśārukayoḥ saṃśārukāsu

Adverb -saṃśārukam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria