Declension table of ?saṃyutahastā

Deva

FeminineSingularDualPlural
Nominativesaṃyutahastā saṃyutahaste saṃyutahastāḥ
Vocativesaṃyutahaste saṃyutahaste saṃyutahastāḥ
Accusativesaṃyutahastām saṃyutahaste saṃyutahastāḥ
Instrumentalsaṃyutahastayā saṃyutahastābhyām saṃyutahastābhiḥ
Dativesaṃyutahastāyai saṃyutahastābhyām saṃyutahastābhyaḥ
Ablativesaṃyutahastāyāḥ saṃyutahastābhyām saṃyutahastābhyaḥ
Genitivesaṃyutahastāyāḥ saṃyutahastayoḥ saṃyutahastānām
Locativesaṃyutahastāyām saṃyutahastayoḥ saṃyutahastāsu

Adverb -saṃyutahastam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria