Declension table of saṃyutahasta

Deva

NeuterSingularDualPlural
Nominativesaṃyutahastam saṃyutahaste saṃyutahastāni
Vocativesaṃyutahasta saṃyutahaste saṃyutahastāni
Accusativesaṃyutahastam saṃyutahaste saṃyutahastāni
Instrumentalsaṃyutahastena saṃyutahastābhyām saṃyutahastaiḥ
Dativesaṃyutahastāya saṃyutahastābhyām saṃyutahastebhyaḥ
Ablativesaṃyutahastāt saṃyutahastābhyām saṃyutahastebhyaḥ
Genitivesaṃyutahastasya saṃyutahastayoḥ saṃyutahastānām
Locativesaṃyutahaste saṃyutahastayoḥ saṃyutahasteṣu

Compound saṃyutahasta -

Adverb -saṃyutahastam -saṃyutahastāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria