Declension table of saṃyutahasta

Deva

MasculineSingularDualPlural
Nominativesaṃyutahastaḥ saṃyutahastau saṃyutahastāḥ
Vocativesaṃyutahasta saṃyutahastau saṃyutahastāḥ
Accusativesaṃyutahastam saṃyutahastau saṃyutahastān
Instrumentalsaṃyutahastena saṃyutahastābhyām saṃyutahastaiḥ saṃyutahastebhiḥ
Dativesaṃyutahastāya saṃyutahastābhyām saṃyutahastebhyaḥ
Ablativesaṃyutahastāt saṃyutahastābhyām saṃyutahastebhyaḥ
Genitivesaṃyutahastasya saṃyutahastayoḥ saṃyutahastānām
Locativesaṃyutahaste saṃyutahastayoḥ saṃyutahasteṣu

Compound saṃyutahasta -

Adverb -saṃyutahastam -saṃyutahastāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria