Declension table of saṃyuta

Deva

NeuterSingularDualPlural
Nominativesaṃyutam saṃyute saṃyutāni
Vocativesaṃyuta saṃyute saṃyutāni
Accusativesaṃyutam saṃyute saṃyutāni
Instrumentalsaṃyutena saṃyutābhyām saṃyutaiḥ
Dativesaṃyutāya saṃyutābhyām saṃyutebhyaḥ
Ablativesaṃyutāt saṃyutābhyām saṃyutebhyaḥ
Genitivesaṃyutasya saṃyutayoḥ saṃyutānām
Locativesaṃyute saṃyutayoḥ saṃyuteṣu

Compound saṃyuta -

Adverb -saṃyutam -saṃyutāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria