Declension table of saṃyuta

Deva

MasculineSingularDualPlural
Nominativesaṃyutaḥ saṃyutau saṃyutāḥ
Vocativesaṃyuta saṃyutau saṃyutāḥ
Accusativesaṃyutam saṃyutau saṃyutān
Instrumentalsaṃyutena saṃyutābhyām saṃyutaiḥ saṃyutebhiḥ
Dativesaṃyutāya saṃyutābhyām saṃyutebhyaḥ
Ablativesaṃyutāt saṃyutābhyām saṃyutebhyaḥ
Genitivesaṃyutasya saṃyutayoḥ saṃyutānām
Locativesaṃyute saṃyutayoḥ saṃyuteṣu

Compound saṃyuta -

Adverb -saṃyutam -saṃyutāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria