Declension table of saṃyuktābhidharmahṛdaya

Deva

MasculineSingularDualPlural
Nominativesaṃyuktābhidharmahṛdayaḥ saṃyuktābhidharmahṛdayau saṃyuktābhidharmahṛdayāḥ
Vocativesaṃyuktābhidharmahṛdaya saṃyuktābhidharmahṛdayau saṃyuktābhidharmahṛdayāḥ
Accusativesaṃyuktābhidharmahṛdayam saṃyuktābhidharmahṛdayau saṃyuktābhidharmahṛdayān
Instrumentalsaṃyuktābhidharmahṛdayena saṃyuktābhidharmahṛdayābhyām saṃyuktābhidharmahṛdayaiḥ saṃyuktābhidharmahṛdayebhiḥ
Dativesaṃyuktābhidharmahṛdayāya saṃyuktābhidharmahṛdayābhyām saṃyuktābhidharmahṛdayebhyaḥ
Ablativesaṃyuktābhidharmahṛdayāt saṃyuktābhidharmahṛdayābhyām saṃyuktābhidharmahṛdayebhyaḥ
Genitivesaṃyuktābhidharmahṛdayasya saṃyuktābhidharmahṛdayayoḥ saṃyuktābhidharmahṛdayānām
Locativesaṃyuktābhidharmahṛdaye saṃyuktābhidharmahṛdayayoḥ saṃyuktābhidharmahṛdayeṣu

Compound saṃyuktābhidharmahṛdaya -

Adverb -saṃyuktābhidharmahṛdayam -saṃyuktābhidharmahṛdayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria