Declension table of saṃyukta

Deva

NeuterSingularDualPlural
Nominativesaṃyuktam saṃyukte saṃyuktāni
Vocativesaṃyukta saṃyukte saṃyuktāni
Accusativesaṃyuktam saṃyukte saṃyuktāni
Instrumentalsaṃyuktena saṃyuktābhyām saṃyuktaiḥ
Dativesaṃyuktāya saṃyuktābhyām saṃyuktebhyaḥ
Ablativesaṃyuktāt saṃyuktābhyām saṃyuktebhyaḥ
Genitivesaṃyuktasya saṃyuktayoḥ saṃyuktānām
Locativesaṃyukte saṃyuktayoḥ saṃyukteṣu

Compound saṃyukta -

Adverb -saṃyuktam -saṃyuktāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria