Declension table of saṃyuj_2

Deva

MasculineSingularDualPlural
Nominativesaṃyuk saṃyujau saṃyujaḥ
Vocativesaṃyuk saṃyujau saṃyujaḥ
Accusativesaṃyujam saṃyujau saṃyujaḥ
Instrumentalsaṃyujā saṃyugbhyām saṃyugbhiḥ
Dativesaṃyuje saṃyugbhyām saṃyugbhyaḥ
Ablativesaṃyujaḥ saṃyugbhyām saṃyugbhyaḥ
Genitivesaṃyujaḥ saṃyujoḥ saṃyujām
Locativesaṃyuji saṃyujoḥ saṃyukṣu

Compound saṃyuk -

Adverb -saṃyuk

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria