Declension table of saṃyuga

Deva

MasculineSingularDualPlural
Nominativesaṃyugaḥ saṃyugau saṃyugāḥ
Vocativesaṃyuga saṃyugau saṃyugāḥ
Accusativesaṃyugam saṃyugau saṃyugān
Instrumentalsaṃyugena saṃyugābhyām saṃyugaiḥ saṃyugebhiḥ
Dativesaṃyugāya saṃyugābhyām saṃyugebhyaḥ
Ablativesaṃyugāt saṃyugābhyām saṃyugebhyaḥ
Genitivesaṃyugasya saṃyugayoḥ saṃyugānām
Locativesaṃyuge saṃyugayoḥ saṃyugeṣu

Compound saṃyuga -

Adverb -saṃyugam -saṃyugāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria