सुबन्तावली ?संयोजितकरयुगला

Roma

स्त्रीएकद्विबहु
प्रथमासंयोजितकरयुगला संयोजितकरयुगले संयोजितकरयुगलाः
सम्बोधनम्संयोजितकरयुगले संयोजितकरयुगले संयोजितकरयुगलाः
द्वितीयासंयोजितकरयुगलाम् संयोजितकरयुगले संयोजितकरयुगलाः
तृतीयासंयोजितकरयुगलया संयोजितकरयुगलाभ्याम् संयोजितकरयुगलाभिः
चतुर्थीसंयोजितकरयुगलायै संयोजितकरयुगलाभ्याम् संयोजितकरयुगलाभ्यः
पञ्चमीसंयोजितकरयुगलायाः संयोजितकरयुगलाभ्याम् संयोजितकरयुगलाभ्यः
षष्ठीसंयोजितकरयुगलायाः संयोजितकरयुगलयोः संयोजितकरयुगलानाम्
सप्तमीसंयोजितकरयुगलायाम् संयोजितकरयुगलयोः संयोजितकरयुगलासु

अव्यय ॰संयोजितकरयुगलम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria