सुबन्तावली ?संयोजितकरयुगल

Roma

नपुंसकम्एकद्विबहु
प्रथमासंयोजितकरयुगलम् संयोजितकरयुगले संयोजितकरयुगलानि
सम्बोधनम्संयोजितकरयुगल संयोजितकरयुगले संयोजितकरयुगलानि
द्वितीयासंयोजितकरयुगलम् संयोजितकरयुगले संयोजितकरयुगलानि
तृतीयासंयोजितकरयुगलेन संयोजितकरयुगलाभ्याम् संयोजितकरयुगलैः
चतुर्थीसंयोजितकरयुगलाय संयोजितकरयुगलाभ्याम् संयोजितकरयुगलेभ्यः
पञ्चमीसंयोजितकरयुगलात् संयोजितकरयुगलाभ्याम् संयोजितकरयुगलेभ्यः
षष्ठीसंयोजितकरयुगलस्य संयोजितकरयुगलयोः संयोजितकरयुगलानाम्
सप्तमीसंयोजितकरयुगले संयोजितकरयुगलयोः संयोजितकरयुगलेषु

समास संयोजितकरयुगल

अव्यय ॰संयोजितकरयुगलम् ॰संयोजितकरयुगलात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria