सुबन्तावली ?संयोजितकरयुगल

Roma

पुमान्एकद्विबहु
प्रथमासंयोजितकरयुगलः संयोजितकरयुगलौ संयोजितकरयुगलाः
सम्बोधनम्संयोजितकरयुगल संयोजितकरयुगलौ संयोजितकरयुगलाः
द्वितीयासंयोजितकरयुगलम् संयोजितकरयुगलौ संयोजितकरयुगलान्
तृतीयासंयोजितकरयुगलेन संयोजितकरयुगलाभ्याम् संयोजितकरयुगलैः संयोजितकरयुगलेभिः
चतुर्थीसंयोजितकरयुगलाय संयोजितकरयुगलाभ्याम् संयोजितकरयुगलेभ्यः
पञ्चमीसंयोजितकरयुगलात् संयोजितकरयुगलाभ्याम् संयोजितकरयुगलेभ्यः
षष्ठीसंयोजितकरयुगलस्य संयोजितकरयुगलयोः संयोजितकरयुगलानाम्
सप्तमीसंयोजितकरयुगले संयोजितकरयुगलयोः संयोजितकरयुगलेषु

समास संयोजितकरयुगल

अव्यय ॰संयोजितकरयुगलम् ॰संयोजितकरयुगलात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria